Declension table of ?āśramaguru

Deva

MasculineSingularDualPlural
Nominativeāśramaguruḥ āśramagurū āśramaguravaḥ
Vocativeāśramaguro āśramagurū āśramaguravaḥ
Accusativeāśramagurum āśramagurū āśramagurūn
Instrumentalāśramaguruṇā āśramagurubhyām āśramagurubhiḥ
Dativeāśramagurave āśramagurubhyām āśramagurubhyaḥ
Ablativeāśramaguroḥ āśramagurubhyām āśramagurubhyaḥ
Genitiveāśramaguroḥ āśramagurvoḥ āśramagurūṇām
Locativeāśramagurau āśramagurvoḥ āśramaguruṣu

Compound āśramaguru -

Adverb -āśramaguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria