Declension table of ?āśramabhraṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśramabhraṣṭā | āśramabhraṣṭe | āśramabhraṣṭāḥ |
Vocative | āśramabhraṣṭe | āśramabhraṣṭe | āśramabhraṣṭāḥ |
Accusative | āśramabhraṣṭām | āśramabhraṣṭe | āśramabhraṣṭāḥ |
Instrumental | āśramabhraṣṭayā | āśramabhraṣṭābhyām | āśramabhraṣṭābhiḥ |
Dative | āśramabhraṣṭāyai | āśramabhraṣṭābhyām | āśramabhraṣṭābhyaḥ |
Ablative | āśramabhraṣṭāyāḥ | āśramabhraṣṭābhyām | āśramabhraṣṭābhyaḥ |
Genitive | āśramabhraṣṭāyāḥ | āśramabhraṣṭayoḥ | āśramabhraṣṭānām |
Locative | āśramabhraṣṭāyām | āśramabhraṣṭayoḥ | āśramabhraṣṭāsu |