Declension table of ?āśramabhraṣṭā

Deva

FeminineSingularDualPlural
Nominativeāśramabhraṣṭā āśramabhraṣṭe āśramabhraṣṭāḥ
Vocativeāśramabhraṣṭe āśramabhraṣṭe āśramabhraṣṭāḥ
Accusativeāśramabhraṣṭām āśramabhraṣṭe āśramabhraṣṭāḥ
Instrumentalāśramabhraṣṭayā āśramabhraṣṭābhyām āśramabhraṣṭābhiḥ
Dativeāśramabhraṣṭāyai āśramabhraṣṭābhyām āśramabhraṣṭābhyaḥ
Ablativeāśramabhraṣṭāyāḥ āśramabhraṣṭābhyām āśramabhraṣṭābhyaḥ
Genitiveāśramabhraṣṭāyāḥ āśramabhraṣṭayoḥ āśramabhraṣṭānām
Locativeāśramabhraṣṭāyām āśramabhraṣṭayoḥ āśramabhraṣṭāsu

Adverb -āśramabhraṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria