Declension table of ?āśramabhraṣṭa

Deva

NeuterSingularDualPlural
Nominativeāśramabhraṣṭam āśramabhraṣṭe āśramabhraṣṭāni
Vocativeāśramabhraṣṭa āśramabhraṣṭe āśramabhraṣṭāni
Accusativeāśramabhraṣṭam āśramabhraṣṭe āśramabhraṣṭāni
Instrumentalāśramabhraṣṭena āśramabhraṣṭābhyām āśramabhraṣṭaiḥ
Dativeāśramabhraṣṭāya āśramabhraṣṭābhyām āśramabhraṣṭebhyaḥ
Ablativeāśramabhraṣṭāt āśramabhraṣṭābhyām āśramabhraṣṭebhyaḥ
Genitiveāśramabhraṣṭasya āśramabhraṣṭayoḥ āśramabhraṣṭānām
Locativeāśramabhraṣṭe āśramabhraṣṭayoḥ āśramabhraṣṭeṣu

Compound āśramabhraṣṭa -

Adverb -āśramabhraṣṭam -āśramabhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria