Declension table of ?āśramālaya

Deva

MasculineSingularDualPlural
Nominativeāśramālayaḥ āśramālayau āśramālayāḥ
Vocativeāśramālaya āśramālayau āśramālayāḥ
Accusativeāśramālayam āśramālayau āśramālayān
Instrumentalāśramālayena āśramālayābhyām āśramālayaiḥ āśramālayebhiḥ
Dativeāśramālayāya āśramālayābhyām āśramālayebhyaḥ
Ablativeāśramālayāt āśramālayābhyām āśramālayebhyaḥ
Genitiveāśramālayasya āśramālayayoḥ āśramālayānām
Locativeāśramālaye āśramālayayoḥ āśramālayeṣu

Compound āśramālaya -

Adverb -āśramālayam -āśramālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria