Declension table of ?āśrāvya

Deva

MasculineSingularDualPlural
Nominativeāśrāvyaḥ āśrāvyau āśrāvyāḥ
Vocativeāśrāvya āśrāvyau āśrāvyāḥ
Accusativeāśrāvyam āśrāvyau āśrāvyān
Instrumentalāśrāvyeṇa āśrāvyābhyām āśrāvyaiḥ āśrāvyebhiḥ
Dativeāśrāvyāya āśrāvyābhyām āśrāvyebhyaḥ
Ablativeāśrāvyāt āśrāvyābhyām āśrāvyebhyaḥ
Genitiveāśrāvyasya āśrāvyayoḥ āśrāvyāṇām
Locativeāśrāvye āśrāvyayoḥ āśrāvyeṣu

Compound āśrāvya -

Adverb -āśrāvyam -āśrāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria