Declension table of ?āśmika

Deva

NeuterSingularDualPlural
Nominativeāśmikam āśmike āśmikāni
Vocativeāśmika āśmike āśmikāni
Accusativeāśmikam āśmike āśmikāni
Instrumentalāśmikena āśmikābhyām āśmikaiḥ
Dativeāśmikāya āśmikābhyām āśmikebhyaḥ
Ablativeāśmikāt āśmikābhyām āśmikebhyaḥ
Genitiveāśmikasya āśmikayoḥ āśmikānām
Locativeāśmike āśmikayoḥ āśmikeṣu

Compound āśmika -

Adverb -āśmikam -āśmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria