Declension table of ?āśmikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśmikaḥ | āśmikau | āśmikāḥ |
Vocative | āśmika | āśmikau | āśmikāḥ |
Accusative | āśmikam | āśmikau | āśmikān |
Instrumental | āśmikena | āśmikābhyām | āśmikaiḥ āśmikebhiḥ |
Dative | āśmikāya | āśmikābhyām | āśmikebhyaḥ |
Ablative | āśmikāt | āśmikābhyām | āśmikebhyaḥ |
Genitive | āśmikasya | āśmikayoḥ | āśmikānām |
Locative | āśmike | āśmikayoḥ | āśmikeṣu |