Declension table of ?āśmika

Deva

MasculineSingularDualPlural
Nominativeāśmikaḥ āśmikau āśmikāḥ
Vocativeāśmika āśmikau āśmikāḥ
Accusativeāśmikam āśmikau āśmikān
Instrumentalāśmikena āśmikābhyām āśmikaiḥ āśmikebhiḥ
Dativeāśmikāya āśmikābhyām āśmikebhyaḥ
Ablativeāśmikāt āśmikābhyām āśmikebhyaḥ
Genitiveāśmikasya āśmikayoḥ āśmikānām
Locativeāśmike āśmikayoḥ āśmikeṣu

Compound āśmika -

Adverb -āśmikam -āśmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria