Declension table of ?āśmarika

Deva

MasculineSingularDualPlural
Nominativeāśmarikaḥ āśmarikau āśmarikāḥ
Vocativeāśmarika āśmarikau āśmarikāḥ
Accusativeāśmarikam āśmarikau āśmarikān
Instrumentalāśmarikeṇa āśmarikābhyām āśmarikaiḥ āśmarikebhiḥ
Dativeāśmarikāya āśmarikābhyām āśmarikebhyaḥ
Ablativeāśmarikāt āśmarikābhyām āśmarikebhyaḥ
Genitiveāśmarikasya āśmarikayoḥ āśmarikāṇām
Locativeāśmarike āśmarikayoḥ āśmarikeṣu

Compound āśmarika -

Adverb -āśmarikam -āśmarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria