Declension table of ?āśmabhārikā

Deva

FeminineSingularDualPlural
Nominativeāśmabhārikā āśmabhārike āśmabhārikāḥ
Vocativeāśmabhārike āśmabhārike āśmabhārikāḥ
Accusativeāśmabhārikām āśmabhārike āśmabhārikāḥ
Instrumentalāśmabhārikayā āśmabhārikābhyām āśmabhārikābhiḥ
Dativeāśmabhārikāyai āśmabhārikābhyām āśmabhārikābhyaḥ
Ablativeāśmabhārikāyāḥ āśmabhārikābhyām āśmabhārikābhyaḥ
Genitiveāśmabhārikāyāḥ āśmabhārikayoḥ āśmabhārikāṇām
Locativeāśmabhārikāyām āśmabhārikayoḥ āśmabhārikāsu

Adverb -āśmabhārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria