Declension table of ?āśmabhāraka

Deva

NeuterSingularDualPlural
Nominativeāśmabhārakam āśmabhārake āśmabhārakāṇi
Vocativeāśmabhāraka āśmabhārake āśmabhārakāṇi
Accusativeāśmabhārakam āśmabhārake āśmabhārakāṇi
Instrumentalāśmabhārakeṇa āśmabhārakābhyām āśmabhārakaiḥ
Dativeāśmabhārakāya āśmabhārakābhyām āśmabhārakebhyaḥ
Ablativeāśmabhārakāt āśmabhārakābhyām āśmabhārakebhyaḥ
Genitiveāśmabhārakasya āśmabhārakayoḥ āśmabhārakāṇām
Locativeāśmabhārake āśmabhārakayoḥ āśmabhārakeṣu

Compound āśmabhāraka -

Adverb -āśmabhārakam -āśmabhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria