Declension table of ?āśmabhāraka

Deva

MasculineSingularDualPlural
Nominativeāśmabhārakaḥ āśmabhārakau āśmabhārakāḥ
Vocativeāśmabhāraka āśmabhārakau āśmabhārakāḥ
Accusativeāśmabhārakam āśmabhārakau āśmabhārakān
Instrumentalāśmabhārakeṇa āśmabhārakābhyām āśmabhārakaiḥ āśmabhārakebhiḥ
Dativeāśmabhārakāya āśmabhārakābhyām āśmabhārakebhyaḥ
Ablativeāśmabhārakāt āśmabhārakābhyām āśmabhārakebhyaḥ
Genitiveāśmabhārakasya āśmabhārakayoḥ āśmabhārakāṇām
Locativeāśmabhārake āśmabhārakayoḥ āśmabhārakeṣu

Compound āśmabhāraka -

Adverb -āśmabhārakam -āśmabhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria