Declension table of ?āśmabhārakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśmabhārakaḥ | āśmabhārakau | āśmabhārakāḥ |
Vocative | āśmabhāraka | āśmabhārakau | āśmabhārakāḥ |
Accusative | āśmabhārakam | āśmabhārakau | āśmabhārakān |
Instrumental | āśmabhārakeṇa | āśmabhārakābhyām | āśmabhārakaiḥ āśmabhārakebhiḥ |
Dative | āśmabhārakāya | āśmabhārakābhyām | āśmabhārakebhyaḥ |
Ablative | āśmabhārakāt | āśmabhārakābhyām | āśmabhārakebhyaḥ |
Genitive | āśmabhārakasya | āśmabhārakayoḥ | āśmabhārakāṇām |
Locative | āśmabhārake | āśmabhārakayoḥ | āśmabhārakeṣu |