Declension table of ?āśmāyana

Deva

MasculineSingularDualPlural
Nominativeāśmāyanaḥ āśmāyanau āśmāyanāḥ
Vocativeāśmāyana āśmāyanau āśmāyanāḥ
Accusativeāśmāyanam āśmāyanau āśmāyanān
Instrumentalāśmāyanena āśmāyanābhyām āśmāyanaiḥ āśmāyanebhiḥ
Dativeāśmāyanāya āśmāyanābhyām āśmāyanebhyaḥ
Ablativeāśmāyanāt āśmāyanābhyām āśmāyanebhyaḥ
Genitiveāśmāyanasya āśmāyanayoḥ āśmāyanānām
Locativeāśmāyane āśmāyanayoḥ āśmāyaneṣu

Compound āśmāyana -

Adverb -āśmāyanam -āśmāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria