Declension table of ?āśma

Deva

NeuterSingularDualPlural
Nominativeāśmam āśme āśmāni
Vocativeāśma āśme āśmāni
Accusativeāśmam āśme āśmāni
Instrumentalāśmena āśmābhyām āśmaiḥ
Dativeāśmāya āśmābhyām āśmebhyaḥ
Ablativeāśmāt āśmābhyām āśmebhyaḥ
Genitiveāśmasya āśmayoḥ āśmānām
Locativeāśme āśmayoḥ āśmeṣu

Compound āśma -

Adverb -āśmam -āśmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria