Declension table of ?āśma

Deva

MasculineSingularDualPlural
Nominativeāśmaḥ āśmau āśmāḥ
Vocativeāśma āśmau āśmāḥ
Accusativeāśmam āśmau āśmān
Instrumentalāśmena āśmābhyām āśmaiḥ āśmebhiḥ
Dativeāśmāya āśmābhyām āśmebhyaḥ
Ablativeāśmāt āśmābhyām āśmebhyaḥ
Genitiveāśmasya āśmayoḥ āśmānām
Locativeāśme āśmayoḥ āśmeṣu

Compound āśma -

Adverb -āśmam -āśmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria