Declension table of ?āśleṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśleṣitaḥ | āśleṣitau | āśleṣitāḥ |
Vocative | āśleṣita | āśleṣitau | āśleṣitāḥ |
Accusative | āśleṣitam | āśleṣitau | āśleṣitān |
Instrumental | āśleṣitena | āśleṣitābhyām | āśleṣitaiḥ āśleṣitebhiḥ |
Dative | āśleṣitāya | āśleṣitābhyām | āśleṣitebhyaḥ |
Ablative | āśleṣitāt | āśleṣitābhyām | āśleṣitebhyaḥ |
Genitive | āśleṣitasya | āśleṣitayoḥ | āśleṣitānām |
Locative | āśleṣite | āśleṣitayoḥ | āśleṣiteṣu |