Declension table of ?āśleṣita

Deva

MasculineSingularDualPlural
Nominativeāśleṣitaḥ āśleṣitau āśleṣitāḥ
Vocativeāśleṣita āśleṣitau āśleṣitāḥ
Accusativeāśleṣitam āśleṣitau āśleṣitān
Instrumentalāśleṣitena āśleṣitābhyām āśleṣitaiḥ āśleṣitebhiḥ
Dativeāśleṣitāya āśleṣitābhyām āśleṣitebhyaḥ
Ablativeāśleṣitāt āśleṣitābhyām āśleṣitebhyaḥ
Genitiveāśleṣitasya āśleṣitayoḥ āśleṣitānām
Locativeāśleṣite āśleṣitayoḥ āśleṣiteṣu

Compound āśleṣita -

Adverb -āśleṣitam -āśleṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria