Declension table of ?āśleṣaṇa

Deva

NeuterSingularDualPlural
Nominativeāśleṣaṇam āśleṣaṇe āśleṣaṇāni
Vocativeāśleṣaṇa āśleṣaṇe āśleṣaṇāni
Accusativeāśleṣaṇam āśleṣaṇe āśleṣaṇāni
Instrumentalāśleṣaṇena āśleṣaṇābhyām āśleṣaṇaiḥ
Dativeāśleṣaṇāya āśleṣaṇābhyām āśleṣaṇebhyaḥ
Ablativeāśleṣaṇāt āśleṣaṇābhyām āśleṣaṇebhyaḥ
Genitiveāśleṣaṇasya āśleṣaṇayoḥ āśleṣaṇānām
Locativeāśleṣaṇe āśleṣaṇayoḥ āśleṣaṇeṣu

Compound āśleṣaṇa -

Adverb -āśleṣaṇam -āśleṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria