Declension table of ?āśiñjita

Deva

MasculineSingularDualPlural
Nominativeāśiñjitaḥ āśiñjitau āśiñjitāḥ
Vocativeāśiñjita āśiñjitau āśiñjitāḥ
Accusativeāśiñjitam āśiñjitau āśiñjitān
Instrumentalāśiñjitena āśiñjitābhyām āśiñjitaiḥ āśiñjitebhiḥ
Dativeāśiñjitāya āśiñjitābhyām āśiñjitebhyaḥ
Ablativeāśiñjitāt āśiñjitābhyām āśiñjitebhyaḥ
Genitiveāśiñjitasya āśiñjitayoḥ āśiñjitānām
Locativeāśiñjite āśiñjitayoḥ āśiñjiteṣu

Compound āśiñjita -

Adverb -āśiñjitam -āśiñjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria