Declension table of ?āśitaṅgavīnā

Deva

FeminineSingularDualPlural
Nominativeāśitaṅgavīnā āśitaṅgavīne āśitaṅgavīnāḥ
Vocativeāśitaṅgavīne āśitaṅgavīne āśitaṅgavīnāḥ
Accusativeāśitaṅgavīnām āśitaṅgavīne āśitaṅgavīnāḥ
Instrumentalāśitaṅgavīnayā āśitaṅgavīnābhyām āśitaṅgavīnābhiḥ
Dativeāśitaṅgavīnāyai āśitaṅgavīnābhyām āśitaṅgavīnābhyaḥ
Ablativeāśitaṅgavīnāyāḥ āśitaṅgavīnābhyām āśitaṅgavīnābhyaḥ
Genitiveāśitaṅgavīnāyāḥ āśitaṅgavīnayoḥ āśitaṅgavīnānām
Locativeāśitaṅgavīnāyām āśitaṅgavīnayoḥ āśitaṅgavīnāsu

Adverb -āśitaṅgavīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria