Declension table of ?āśitaṅgavīna

Deva

MasculineSingularDualPlural
Nominativeāśitaṅgavīnaḥ āśitaṅgavīnau āśitaṅgavīnāḥ
Vocativeāśitaṅgavīna āśitaṅgavīnau āśitaṅgavīnāḥ
Accusativeāśitaṅgavīnam āśitaṅgavīnau āśitaṅgavīnān
Instrumentalāśitaṅgavīnena āśitaṅgavīnābhyām āśitaṅgavīnaiḥ āśitaṅgavīnebhiḥ
Dativeāśitaṅgavīnāya āśitaṅgavīnābhyām āśitaṅgavīnebhyaḥ
Ablativeāśitaṅgavīnāt āśitaṅgavīnābhyām āśitaṅgavīnebhyaḥ
Genitiveāśitaṅgavīnasya āśitaṅgavīnayoḥ āśitaṅgavīnānām
Locativeāśitaṅgavīne āśitaṅgavīnayoḥ āśitaṅgavīneṣu

Compound āśitaṅgavīna -

Adverb -āśitaṅgavīnam -āśitaṅgavīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria