Declension table of ?āśitambhavā

Deva

FeminineSingularDualPlural
Nominativeāśitambhavā āśitambhave āśitambhavāḥ
Vocativeāśitambhave āśitambhave āśitambhavāḥ
Accusativeāśitambhavām āśitambhave āśitambhavāḥ
Instrumentalāśitambhavayā āśitambhavābhyām āśitambhavābhiḥ
Dativeāśitambhavāyai āśitambhavābhyām āśitambhavābhyaḥ
Ablativeāśitambhavāyāḥ āśitambhavābhyām āśitambhavābhyaḥ
Genitiveāśitambhavāyāḥ āśitambhavayoḥ āśitambhavānām
Locativeāśitambhavāyām āśitambhavayoḥ āśitambhavāsu

Adverb -āśitambhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria