Declension table of ?āśitambhava

Deva

NeuterSingularDualPlural
Nominativeāśitambhavam āśitambhave āśitambhavāni
Vocativeāśitambhava āśitambhave āśitambhavāni
Accusativeāśitambhavam āśitambhave āśitambhavāni
Instrumentalāśitambhavena āśitambhavābhyām āśitambhavaiḥ
Dativeāśitambhavāya āśitambhavābhyām āśitambhavebhyaḥ
Ablativeāśitambhavāt āśitambhavābhyām āśitambhavebhyaḥ
Genitiveāśitambhavasya āśitambhavayoḥ āśitambhavānām
Locativeāśitambhave āśitambhavayoḥ āśitambhaveṣu

Compound āśitambhava -

Adverb -āśitambhavam -āśitambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria