Declension table of ?āśitambhava

Deva

MasculineSingularDualPlural
Nominativeāśitambhavaḥ āśitambhavau āśitambhavāḥ
Vocativeāśitambhava āśitambhavau āśitambhavāḥ
Accusativeāśitambhavam āśitambhavau āśitambhavān
Instrumentalāśitambhavena āśitambhavābhyām āśitambhavaiḥ āśitambhavebhiḥ
Dativeāśitambhavāya āśitambhavābhyām āśitambhavebhyaḥ
Ablativeāśitambhavāt āśitambhavābhyām āśitambhavebhyaḥ
Genitiveāśitambhavasya āśitambhavayoḥ āśitambhavānām
Locativeāśitambhave āśitambhavayoḥ āśitambhaveṣu

Compound āśitambhava -

Adverb -āśitambhavam -āśitambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria