Declension table of ?āśitambhavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśitambhavaḥ | āśitambhavau | āśitambhavāḥ |
Vocative | āśitambhava | āśitambhavau | āśitambhavāḥ |
Accusative | āśitambhavam | āśitambhavau | āśitambhavān |
Instrumental | āśitambhavena | āśitambhavābhyām | āśitambhavaiḥ āśitambhavebhiḥ |
Dative | āśitambhavāya | āśitambhavābhyām | āśitambhavebhyaḥ |
Ablative | āśitambhavāt | āśitambhavābhyām | āśitambhavebhyaḥ |
Genitive | āśitambhavasya | āśitambhavayoḥ | āśitambhavānām |
Locative | āśitambhave | āśitambhavayoḥ | āśitambhaveṣu |