Declension table of ?āśitṛ

Deva

MasculineSingularDualPlural
Nominativeāśitā āśitārau āśitāraḥ
Vocativeāśitaḥ āśitārau āśitāraḥ
Accusativeāśitāram āśitārau āśitṝn
Instrumentalāśitrā āśitṛbhyām āśitṛbhiḥ
Dativeāśitre āśitṛbhyām āśitṛbhyaḥ
Ablativeāśituḥ āśitṛbhyām āśitṛbhyaḥ
Genitiveāśituḥ āśitroḥ āśitṝṇām
Locativeāśitari āśitroḥ āśitṛṣu

Compound āśitṛ -

Adverb -āśitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria