Declension table of ?āśis

Deva

FeminineSingularDualPlural
Nominativeāśīḥ āśiṣau āśiṣaḥ
Vocativeāśīḥ āśiṣau āśiṣaḥ
Accusativeāśiṣam āśiṣau āśiṣaḥ
Instrumentalāśiṣā āśīrbhyām āśīrbhiḥ
Dativeāśiṣe āśīrbhyām āśīrbhyaḥ
Ablativeāśiṣaḥ āśīrbhyām āśīrbhyaḥ
Genitiveāśiṣaḥ āśiṣoḥ āśiṣām
Locativeāśiṣi āśiṣoḥ āśīṣṣu āśīḥṣu

Compound āśī - āśīr -

Adverb -āśis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria