Declension table of ?āśiradughā

Deva

FeminineSingularDualPlural
Nominativeāśiradughā āśiradughe āśiradughāḥ
Vocativeāśiradughe āśiradughe āśiradughāḥ
Accusativeāśiradughām āśiradughe āśiradughāḥ
Instrumentalāśiradughayā āśiradughābhyām āśiradughābhiḥ
Dativeāśiradughāyai āśiradughābhyām āśiradughābhyaḥ
Ablativeāśiradughāyāḥ āśiradughābhyām āśiradughābhyaḥ
Genitiveāśiradughāyāḥ āśiradughayoḥ āśiradughānām
Locativeāśiradughāyām āśiradughayoḥ āśiradughāsu

Adverb -āśiradugham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria