Declension table of ?āśiradugh

Deva

MasculineSingularDualPlural
Nominativeāśiradhuk āśiradughau āśiradughaḥ
Vocativeāśiradhuk āśiradughau āśiradughaḥ
Accusativeāśiradugham āśiradughau āśiradughaḥ
Instrumentalāśiradughā āśiradhugbhyām āśiradhugbhiḥ
Dativeāśiradughe āśiradhugbhyām āśiradhugbhyaḥ
Ablativeāśiradughaḥ āśiradhugbhyām āśiradhugbhyaḥ
Genitiveāśiradughaḥ āśiradughoḥ āśiradughām
Locativeāśiradughi āśiradughoḥ āśiradhukṣu

Compound āśiradhuk -

Adverb -āśiradhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria