Declension table of ?āśira

Deva

NeuterSingularDualPlural
Nominativeāśiram āśire āśirāṇi
Vocativeāśira āśire āśirāṇi
Accusativeāśiram āśire āśirāṇi
Instrumentalāśireṇa āśirābhyām āśiraiḥ
Dativeāśirāya āśirābhyām āśirebhyaḥ
Ablativeāśirāt āśirābhyām āśirebhyaḥ
Genitiveāśirasya āśirayoḥ āśirāṇām
Locativeāśire āśirayoḥ āśireṣu

Compound āśira -

Adverb -āśiram -āśirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria