Declension table of ?āśira

Deva

MasculineSingularDualPlural
Nominativeāśiraḥ āśirau āśirāḥ
Vocativeāśira āśirau āśirāḥ
Accusativeāśiram āśirau āśirān
Instrumentalāśireṇa āśirābhyām āśiraiḥ āśirebhiḥ
Dativeāśirāya āśirābhyām āśirebhyaḥ
Ablativeāśirāt āśirābhyām āśirebhyaḥ
Genitiveāśirasya āśirayoḥ āśirāṇām
Locativeāśire āśirayoḥ āśireṣu

Compound āśira -

Adverb -āśiram -āśirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria