Declension table of ?āśir

Deva

FeminineSingularDualPlural
Nominativeāśīḥ āśirau āśiraḥ
Vocativeāśīḥ āśirau āśiraḥ
Accusativeāśiram āśirau āśiraḥ
Instrumentalāśirā āśīrbhyām āśīrbhiḥ
Dativeāśire āśīrbhyām āśīrbhyaḥ
Ablativeāśiraḥ āśīrbhyām āśīrbhyaḥ
Genitiveāśiraḥ āśiroḥ āśirām
Locativeāśiri āśiroḥ āśīrṣu

Compound āśir - āśīr -

Adverb -āśir

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria