Declension table of ?āśikṣā

Deva

FeminineSingularDualPlural
Nominativeāśikṣā āśikṣe āśikṣāḥ
Vocativeāśikṣe āśikṣe āśikṣāḥ
Accusativeāśikṣām āśikṣe āśikṣāḥ
Instrumentalāśikṣayā āśikṣābhyām āśikṣābhiḥ
Dativeāśikṣāyai āśikṣābhyām āśikṣābhyaḥ
Ablativeāśikṣāyāḥ āśikṣābhyām āśikṣābhyaḥ
Genitiveāśikṣāyāḥ āśikṣayoḥ āśikṣāṇām
Locativeāśikṣāyām āśikṣayoḥ āśikṣāsu

Adverb -āśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria