Declension table of ?āśīviṣā

Deva

FeminineSingularDualPlural
Nominativeāśīviṣā āśīviṣe āśīviṣāḥ
Vocativeāśīviṣe āśīviṣe āśīviṣāḥ
Accusativeāśīviṣām āśīviṣe āśīviṣāḥ
Instrumentalāśīviṣayā āśīviṣābhyām āśīviṣābhiḥ
Dativeāśīviṣāyai āśīviṣābhyām āśīviṣābhyaḥ
Ablativeāśīviṣāyāḥ āśīviṣābhyām āśīviṣābhyaḥ
Genitiveāśīviṣāyāḥ āśīviṣayoḥ āśīviṣāṇām
Locativeāśīviṣāyām āśīviṣayoḥ āśīviṣāsu

Adverb -āśīviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria