Declension table of ?āśīrviṣa

Deva

MasculineSingularDualPlural
Nominativeāśīrviṣaḥ āśīrviṣau āśīrviṣāḥ
Vocativeāśīrviṣa āśīrviṣau āśīrviṣāḥ
Accusativeāśīrviṣam āśīrviṣau āśīrviṣān
Instrumentalāśīrviṣeṇa āśīrviṣābhyām āśīrviṣaiḥ āśīrviṣebhiḥ
Dativeāśīrviṣāya āśīrviṣābhyām āśīrviṣebhyaḥ
Ablativeāśīrviṣāt āśīrviṣābhyām āśīrviṣebhyaḥ
Genitiveāśīrviṣasya āśīrviṣayoḥ āśīrviṣāṇām
Locativeāśīrviṣe āśīrviṣayoḥ āśīrviṣeṣu

Compound āśīrviṣa -

Adverb -āśīrviṣam -āśīrviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria