Declension table of ?āśīrvat

Deva

MasculineSingularDualPlural
Nominativeāśīrvān āśīrvantau āśīrvantaḥ
Vocativeāśīrvan āśīrvantau āśīrvantaḥ
Accusativeāśīrvantam āśīrvantau āśīrvataḥ
Instrumentalāśīrvatā āśīrvadbhyām āśīrvadbhiḥ
Dativeāśīrvate āśīrvadbhyām āśīrvadbhyaḥ
Ablativeāśīrvataḥ āśīrvadbhyām āśīrvadbhyaḥ
Genitiveāśīrvataḥ āśīrvatoḥ āśīrvatām
Locativeāśīrvati āśīrvatoḥ āśīrvatsu

Compound āśīrvat -

Adverb -āśīrvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria