Declension table of ?āśīrvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśīrvān | āśīrvantau | āśīrvantaḥ |
Vocative | āśīrvan | āśīrvantau | āśīrvantaḥ |
Accusative | āśīrvantam | āśīrvantau | āśīrvataḥ |
Instrumental | āśīrvatā | āśīrvadbhyām | āśīrvadbhiḥ |
Dative | āśīrvate | āśīrvadbhyām | āśīrvadbhyaḥ |
Ablative | āśīrvataḥ | āśīrvadbhyām | āśīrvadbhyaḥ |
Genitive | āśīrvataḥ | āśīrvatoḥ | āśīrvatām |
Locative | āśīrvati | āśīrvatoḥ | āśīrvatsu |