Declension table of ?āśīrvacanākṣepa

Deva

MasculineSingularDualPlural
Nominativeāśīrvacanākṣepaḥ āśīrvacanākṣepau āśīrvacanākṣepāḥ
Vocativeāśīrvacanākṣepa āśīrvacanākṣepau āśīrvacanākṣepāḥ
Accusativeāśīrvacanākṣepam āśīrvacanākṣepau āśīrvacanākṣepān
Instrumentalāśīrvacanākṣepeṇa āśīrvacanākṣepābhyām āśīrvacanākṣepaiḥ āśīrvacanākṣepebhiḥ
Dativeāśīrvacanākṣepāya āśīrvacanākṣepābhyām āśīrvacanākṣepebhyaḥ
Ablativeāśīrvacanākṣepāt āśīrvacanākṣepābhyām āśīrvacanākṣepebhyaḥ
Genitiveāśīrvacanākṣepasya āśīrvacanākṣepayoḥ āśīrvacanākṣepāṇām
Locativeāśīrvacanākṣepe āśīrvacanākṣepayoḥ āśīrvacanākṣepeṣu

Compound āśīrvacanākṣepa -

Adverb -āśīrvacanākṣepam -āśīrvacanākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria