Declension table of ?āśīrvādābhidhānavatā

Deva

FeminineSingularDualPlural
Nominativeāśīrvādābhidhānavatā āśīrvādābhidhānavate āśīrvādābhidhānavatāḥ
Vocativeāśīrvādābhidhānavate āśīrvādābhidhānavate āśīrvādābhidhānavatāḥ
Accusativeāśīrvādābhidhānavatām āśīrvādābhidhānavate āśīrvādābhidhānavatāḥ
Instrumentalāśīrvādābhidhānavatayā āśīrvādābhidhānavatābhyām āśīrvādābhidhānavatābhiḥ
Dativeāśīrvādābhidhānavatāyai āśīrvādābhidhānavatābhyām āśīrvādābhidhānavatābhyaḥ
Ablativeāśīrvādābhidhānavatāyāḥ āśīrvādābhidhānavatābhyām āśīrvādābhidhānavatābhyaḥ
Genitiveāśīrvādābhidhānavatāyāḥ āśīrvādābhidhānavatayoḥ āśīrvādābhidhānavatānām
Locativeāśīrvādābhidhānavatāyām āśīrvādābhidhānavatayoḥ āśīrvādābhidhānavatāsu

Adverb -āśīrvādābhidhānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria