Declension table of ?āśīrvācakā

Deva

FeminineSingularDualPlural
Nominativeāśīrvācakā āśīrvācake āśīrvācakāḥ
Vocativeāśīrvācake āśīrvācake āśīrvācakāḥ
Accusativeāśīrvācakām āśīrvācake āśīrvācakāḥ
Instrumentalāśīrvācakayā āśīrvācakābhyām āśīrvācakābhiḥ
Dativeāśīrvācakāyai āśīrvācakābhyām āśīrvācakābhyaḥ
Ablativeāśīrvācakāyāḥ āśīrvācakābhyām āśīrvācakābhyaḥ
Genitiveāśīrvācakāyāḥ āśīrvācakayoḥ āśīrvācakānām
Locativeāśīrvācakāyām āśīrvācakayoḥ āśīrvācakāsu

Adverb -āśīrvācakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria