Declension table of ?āśīrukti

Deva

FeminineSingularDualPlural
Nominativeāśīruktiḥ āśīruktī āśīruktayaḥ
Vocativeāśīrukte āśīruktī āśīruktayaḥ
Accusativeāśīruktim āśīruktī āśīruktīḥ
Instrumentalāśīruktyā āśīruktibhyām āśīruktibhiḥ
Dativeāśīruktyai āśīruktaye āśīruktibhyām āśīruktibhyaḥ
Ablativeāśīruktyāḥ āśīrukteḥ āśīruktibhyām āśīruktibhyaḥ
Genitiveāśīruktyāḥ āśīrukteḥ āśīruktyoḥ āśīruktīnām
Locativeāśīruktyām āśīruktau āśīruktyoḥ āśīruktiṣu

Compound āśīrukti -

Adverb -āśīrukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria