Declension table of ?āśīrgrahaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśīrgrahaṇam | āśīrgrahaṇe | āśīrgrahaṇāni |
Vocative | āśīrgrahaṇa | āśīrgrahaṇe | āśīrgrahaṇāni |
Accusative | āśīrgrahaṇam | āśīrgrahaṇe | āśīrgrahaṇāni |
Instrumental | āśīrgrahaṇena | āśīrgrahaṇābhyām | āśīrgrahaṇaiḥ |
Dative | āśīrgrahaṇāya | āśīrgrahaṇābhyām | āśīrgrahaṇebhyaḥ |
Ablative | āśīrgrahaṇāt | āśīrgrahaṇābhyām | āśīrgrahaṇebhyaḥ |
Genitive | āśīrgrahaṇasya | āśīrgrahaṇayoḥ | āśīrgrahaṇānām |
Locative | āśīrgrahaṇe | āśīrgrahaṇayoḥ | āśīrgrahaṇeṣu |