Declension table of ?āśīrgrahaṇa

Deva

NeuterSingularDualPlural
Nominativeāśīrgrahaṇam āśīrgrahaṇe āśīrgrahaṇāni
Vocativeāśīrgrahaṇa āśīrgrahaṇe āśīrgrahaṇāni
Accusativeāśīrgrahaṇam āśīrgrahaṇe āśīrgrahaṇāni
Instrumentalāśīrgrahaṇena āśīrgrahaṇābhyām āśīrgrahaṇaiḥ
Dativeāśīrgrahaṇāya āśīrgrahaṇābhyām āśīrgrahaṇebhyaḥ
Ablativeāśīrgrahaṇāt āśīrgrahaṇābhyām āśīrgrahaṇebhyaḥ
Genitiveāśīrgrahaṇasya āśīrgrahaṇayoḥ āśīrgrahaṇānām
Locativeāśīrgrahaṇe āśīrgrahaṇayoḥ āśīrgrahaṇeṣu

Compound āśīrgrahaṇa -

Adverb -āśīrgrahaṇam -āśīrgrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria