Declension table of ?āśīrgeya

Deva

NeuterSingularDualPlural
Nominativeāśīrgeyam āśīrgeye āśīrgeyāṇi
Vocativeāśīrgeya āśīrgeye āśīrgeyāṇi
Accusativeāśīrgeyam āśīrgeye āśīrgeyāṇi
Instrumentalāśīrgeyeṇa āśīrgeyābhyām āśīrgeyaiḥ
Dativeāśīrgeyāya āśīrgeyābhyām āśīrgeyebhyaḥ
Ablativeāśīrgeyāt āśīrgeyābhyām āśīrgeyebhyaḥ
Genitiveāśīrgeyasya āśīrgeyayoḥ āśīrgeyāṇām
Locativeāśīrgeye āśīrgeyayoḥ āśīrgeyeṣu

Compound āśīrgeya -

Adverb -āśīrgeyam -āśīrgeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria