Declension table of ?āśīrdāyā

Deva

FeminineSingularDualPlural
Nominativeāśīrdāyā āśīrdāye āśīrdāyāḥ
Vocativeāśīrdāye āśīrdāye āśīrdāyāḥ
Accusativeāśīrdāyām āśīrdāye āśīrdāyāḥ
Instrumentalāśīrdāyayā āśīrdāyābhyām āśīrdāyābhiḥ
Dativeāśīrdāyāyai āśīrdāyābhyām āśīrdāyābhyaḥ
Ablativeāśīrdāyāyāḥ āśīrdāyābhyām āśīrdāyābhyaḥ
Genitiveāśīrdāyāyāḥ āśīrdāyayoḥ āśīrdāyānām
Locativeāśīrdāyāyām āśīrdāyayoḥ āśīrdāyāsu

Adverb -āśīrdāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria