Declension table of ?āśīrdā

Deva

FeminineSingularDualPlural
Nominativeāśīrdā āśīrde āśīrdāḥ
Vocativeāśīrde āśīrde āśīrdāḥ
Accusativeāśīrdām āśīrde āśīrdāḥ
Instrumentalāśīrdayā āśīrdābhyām āśīrdābhiḥ
Dativeāśīrdāyai āśīrdābhyām āśīrdābhyaḥ
Ablativeāśīrdāyāḥ āśīrdābhyām āśīrdābhyaḥ
Genitiveāśīrdāyāḥ āśīrdayoḥ āśīrdānām
Locativeāśīrdāyām āśīrdayoḥ āśīrdāsu

Adverb -āśīrdam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria