Declension table of ?āśi

Deva

FeminineSingularDualPlural
Nominativeāśiḥ āśī āśayaḥ
Vocativeāśe āśī āśayaḥ
Accusativeāśim āśī āśīḥ
Instrumentalāśyā āśibhyām āśibhiḥ
Dativeāśyai āśaye āśibhyām āśibhyaḥ
Ablativeāśyāḥ āśeḥ āśibhyām āśibhyaḥ
Genitiveāśyāḥ āśeḥ āśyoḥ āśīnām
Locativeāśyām āśau āśyoḥ āśiṣu

Compound āśi -

Adverb -āśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria