Declension table of ?āścyotana

Deva

NeuterSingularDualPlural
Nominativeāścyotanam āścyotane āścyotanāni
Vocativeāścyotana āścyotane āścyotanāni
Accusativeāścyotanam āścyotane āścyotanāni
Instrumentalāścyotanena āścyotanābhyām āścyotanaiḥ
Dativeāścyotanāya āścyotanābhyām āścyotanebhyaḥ
Ablativeāścyotanāt āścyotanābhyām āścyotanebhyaḥ
Genitiveāścyotanasya āścyotanayoḥ āścyotanānām
Locativeāścyotane āścyotanayoḥ āścyotaneṣu

Compound āścyotana -

Adverb -āścyotanam -āścyotanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria