Declension table of ?āścutitā

Deva

FeminineSingularDualPlural
Nominativeāścutitā āścutite āścutitāḥ
Vocativeāścutite āścutite āścutitāḥ
Accusativeāścutitām āścutite āścutitāḥ
Instrumentalāścutitayā āścutitābhyām āścutitābhiḥ
Dativeāścutitāyai āścutitābhyām āścutitābhyaḥ
Ablativeāścutitāyāḥ āścutitābhyām āścutitābhyaḥ
Genitiveāścutitāyāḥ āścutitayoḥ āścutitānām
Locativeāścutitāyām āścutitayoḥ āścutitāsu

Adverb -āścutitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria