Declension table of ?āścotana

Deva

NeuterSingularDualPlural
Nominativeāścotanam āścotane āścotanāni
Vocativeāścotana āścotane āścotanāni
Accusativeāścotanam āścotane āścotanāni
Instrumentalāścotanena āścotanābhyām āścotanaiḥ
Dativeāścotanāya āścotanābhyām āścotanebhyaḥ
Ablativeāścotanāt āścotanābhyām āścotanebhyaḥ
Genitiveāścotanasya āścotanayoḥ āścotanānām
Locativeāścotane āścotanayoḥ āścotaneṣu

Compound āścotana -

Adverb -āścotanam -āścotanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria