Declension table of ?āścaryatva

Deva

NeuterSingularDualPlural
Nominativeāścaryatvam āścaryatve āścaryatvāni
Vocativeāścaryatva āścaryatve āścaryatvāni
Accusativeāścaryatvam āścaryatve āścaryatvāni
Instrumentalāścaryatvena āścaryatvābhyām āścaryatvaiḥ
Dativeāścaryatvāya āścaryatvābhyām āścaryatvebhyaḥ
Ablativeāścaryatvāt āścaryatvābhyām āścaryatvebhyaḥ
Genitiveāścaryatvasya āścaryatvayoḥ āścaryatvānām
Locativeāścaryatve āścaryatvayoḥ āścaryatveṣu

Compound āścaryatva -

Adverb -āścaryatvam -āścaryatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria