Declension table of ?āścaryatā

Deva

FeminineSingularDualPlural
Nominativeāścaryatā āścaryate āścaryatāḥ
Vocativeāścaryate āścaryate āścaryatāḥ
Accusativeāścaryatām āścaryate āścaryatāḥ
Instrumentalāścaryatayā āścaryatābhyām āścaryatābhiḥ
Dativeāścaryatāyai āścaryatābhyām āścaryatābhyaḥ
Ablativeāścaryatāyāḥ āścaryatābhyām āścaryatābhyaḥ
Genitiveāścaryatāyāḥ āścaryatayoḥ āścaryatānām
Locativeāścaryatāyām āścaryatayoḥ āścaryatāsu

Adverb -āścaryatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria