Declension table of ?āścaryarūpā

Deva

FeminineSingularDualPlural
Nominativeāścaryarūpā āścaryarūpe āścaryarūpāḥ
Vocativeāścaryarūpe āścaryarūpe āścaryarūpāḥ
Accusativeāścaryarūpām āścaryarūpe āścaryarūpāḥ
Instrumentalāścaryarūpayā āścaryarūpābhyām āścaryarūpābhiḥ
Dativeāścaryarūpāyai āścaryarūpābhyām āścaryarūpābhyaḥ
Ablativeāścaryarūpāyāḥ āścaryarūpābhyām āścaryarūpābhyaḥ
Genitiveāścaryarūpāyāḥ āścaryarūpayoḥ āścaryarūpāṇām
Locativeāścaryarūpāyām āścaryarūpayoḥ āścaryarūpāsu

Adverb -āścaryarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria