Declension table of ?āścaryarūpa

Deva

NeuterSingularDualPlural
Nominativeāścaryarūpam āścaryarūpe āścaryarūpāṇi
Vocativeāścaryarūpa āścaryarūpe āścaryarūpāṇi
Accusativeāścaryarūpam āścaryarūpe āścaryarūpāṇi
Instrumentalāścaryarūpeṇa āścaryarūpābhyām āścaryarūpaiḥ
Dativeāścaryarūpāya āścaryarūpābhyām āścaryarūpebhyaḥ
Ablativeāścaryarūpāt āścaryarūpābhyām āścaryarūpebhyaḥ
Genitiveāścaryarūpasya āścaryarūpayoḥ āścaryarūpāṇām
Locativeāścaryarūpe āścaryarūpayoḥ āścaryarūpeṣu

Compound āścaryarūpa -

Adverb -āścaryarūpam -āścaryarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria