Declension table of ?āścaryarūpaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āścaryarūpam | āścaryarūpe | āścaryarūpāṇi |
Vocative | āścaryarūpa | āścaryarūpe | āścaryarūpāṇi |
Accusative | āścaryarūpam | āścaryarūpe | āścaryarūpāṇi |
Instrumental | āścaryarūpeṇa | āścaryarūpābhyām | āścaryarūpaiḥ |
Dative | āścaryarūpāya | āścaryarūpābhyām | āścaryarūpebhyaḥ |
Ablative | āścaryarūpāt | āścaryarūpābhyām | āścaryarūpebhyaḥ |
Genitive | āścaryarūpasya | āścaryarūpayoḥ | āścaryarūpāṇām |
Locative | āścaryarūpe | āścaryarūpayoḥ | āścaryarūpeṣu |