Declension table of ?āścaryaratnamālā

Deva

FeminineSingularDualPlural
Nominativeāścaryaratnamālā āścaryaratnamāle āścaryaratnamālāḥ
Vocativeāścaryaratnamāle āścaryaratnamāle āścaryaratnamālāḥ
Accusativeāścaryaratnamālām āścaryaratnamāle āścaryaratnamālāḥ
Instrumentalāścaryaratnamālayā āścaryaratnamālābhyām āścaryaratnamālābhiḥ
Dativeāścaryaratnamālāyai āścaryaratnamālābhyām āścaryaratnamālābhyaḥ
Ablativeāścaryaratnamālāyāḥ āścaryaratnamālābhyām āścaryaratnamālābhyaḥ
Genitiveāścaryaratnamālāyāḥ āścaryaratnamālayoḥ āścaryaratnamālānām
Locativeāścaryaratnamālāyām āścaryaratnamālayoḥ āścaryaratnamālāsu

Adverb -āścaryaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria